आदित्यहृदय स्तोत्र aditya hṛdaya stotra

आदित्यहृदय स्तोत्र aditya hṛdaya stotra आदित्यहृदय स्तोत्र का विनियोग एवं न्यासविधि विनियोग ॐ अस्य आदित्यहृदयस्तोत्रस्य अगस्त्यऋषिः, अनुष्टुप्छन्दः, आदित्यहृदयभूतो भगवान् ब्रह्मा देवता। निरस्ताशेषविघ्नतया ब्रह्मविद्यासिद्धौ सर्वत्र जयसिद्धौ च विनियोगः। ऋष्यादिन्यास ॐ अगस्त्यऋषये नमः — शिरसि ॐ अनुष्टुप्छन्दसे नमः — मुखे ॐ आदित्यहृदयभूतब्रह्मदेवतायै नमः…

kathahindi1@gmail.com

श्रीसत्यनारायणाष्टकम् Shree satya naraayana ashtakam

श्रीसत्यनारायणाष्टकम् Shree satya naraayana ashtakam श्रीसत्यनारायणाष्टकम् आदिदेवं जगत्कारणं श्रीधरं लोकनाथं विभुं व्यापकं शङ्करम् ।सर्वभक्तेष्टदं मुक्तिदं माधवं सत्यनारायणं विष्णुमीशं भजे ॥१॥ सर्वदा लोककल्याणपारायणं देवगोविप्ररक्षार्थसद्विग्रहम् ।दीनहीनात्मभक्ताश्रयं सुन्दरं सत्यनारायणं विष्णुमीशं भजे ॥२॥ दक्षिणे…

kathahindi1@gmail.com

गणेशपञ्चरत्नम् Ganesh Pancharatnam

गणेशपञ्चरत्नम् Ganesh Pancharatnam गणेशपञ्चरत्नम् ॥१॥मुदा करात्तमोदकं सदा विमुक्तिसाधकंकलाधरावतंसकं विलासिलोकरञ्जकम्।अनायकैकनायकं विनाशितेभदैत्यकंनताशुभाशुनाशकं नमामि तं विनायकम्॥ ॥२॥नतेतरातिभीकरं नवोदितार्कभास्वरंनमत्सुरारिनिर्जरं नताधिकापदुद्धरम्।सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरंमहेश्वरं तमाश्रये परात्परं निरन्तरम्॥ ॥३॥समस्तलोकशङ्करं निरस्तदैत्यकुञ्जरंदरेतरोदरं वरं वरेभवक्त्रमक्षरम्।कृपाकरं क्षमाकरं मुदाकरं यशस्करंनमस्करं नमस्कृतां…

kathahindi1@gmail.com

श्रीगणपत्यथर्वशीर्षम् Shri Ganapatya tharva shirsham

श्रीगणपत्यथर्वशीर्षम् Shri Ganapatya tharva shirsham **श्रीगणपत्यथर्वशीर्षम्** ॐ भद्रं कर्णेभिरिति शान्तिः। हरिः ॐ॥ नमस्ते गणपतये।  त्वमेव प्रत्यक्षं तत्त्वमसि। त्वमेव केवलं कर्तासि। त्वमेव केवलं धर्तासि। त्वमेव केवलं हर्तासि। त्वमेव सर्वं खल्विदं ब्रह्मासि।…

kathahindi1@gmail.com

श्रीसङ्कष्टनाशनगणेशस्तोत्रम् Shri sankashta nashan ganesh stotram

श्रीसङ्कष्टनाशनगणेशस्तोत्रम् Shri sankashta nashan ganesh stotram श्रीसङ्कष्टनाशनगणेशस्तोत्रम् प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्।भक्तावासं स्मरेन्नित्यमायुष्कामार्थसिद्धये॥१॥ प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम्।तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम्॥२॥ लम्बोदरं पञ्चमं च षष्ठं विकटमेव च।सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम्॥३॥…

kathahindi1@gmail.com

प्रात: मंत्र | Pratah Smaran Mantra With Lyrics l Morning Mantra

प्रात: मंत्र | Pratah Smaran Mantra With Lyrics l Morning Mantra प्रातःस्मरणीय श्लोक: निम्नलिखित श्लोकों का प्रातःकाल पाठ करने से बहुत कल्याण होता है, जैसे—१. दिन अच्छा बीतता है,२. दुःस्वप्न,…

kathahindi1@gmail.com

श्रीमद्भागवतमाहात्म्ये द्वितीयोऽध्यायः bhagwat mool path sanskrit

श्रीमद्भागवतमाहात्म्ये द्वितीयोऽध्यायः bhagwat mool path sanskrit अथ द्वितीयोऽध्यायः नारद उवाचवृथा खेदयसे बाले अहो चिन्तातुरा कथम् ।श्रीकृष्णचरणाम्भोजं स्मर दुःखं गमिष्यति ॥१॥ द्रौपदी च परित्राता येन कौरवकश्मलात् ।पालिता गोपसुन्दर्यः स कृष्णः क्वापि…

kathahindi1@gmail.com

श्रीमद्भागवतमाहात्म्यम् – प्रथमोऽध्यायः bhagwat mahatmya -1

bhagwat mahatmya -1 श्रीमद्भागवतमाहात्म्यम् प्रथमोऽध्यायः सच्चिदानन्दरूपाय विश्वोत्पत्त्यादिहेतवे ।तापत्रयविनाशाय श्रीकृष्णाय वयं नुमः ॥ १ ॥ यं प्रव्रजन्तमनुपेतमपेतकृत्यंद्वैपायनो विरहकातर आजुहाव ।पुत्रेति तन्मयतया तरवोऽभिनेदुःस्तं सर्वभूतहृदयं मुनिमानतोऽस्मि ॥ २ ॥ नैमिषे सूतमासीनमभिवाद्य महामतिम् ।कथामृतरसास्वादकुशलः…

kathahindi1@gmail.com

आतंकवाद: हिंदी निबंध hindi nibandh aatankwad

आतंकवाद: हिंदी निबंध hindi nibandh aatankwad आतंकवाद की परिभाषा आतंकवाद एक अत्यंत जटिल और बहुआयामी अवधारणा है, जिसे विभिन्न समाजों और संस्कृतियों में अलग-अलग तरीकों से परिभाषित किया जाता है।…

kathahindi1@gmail.com

निबंध और निबंधकार hindi nibandh aur nibandhkar

निबंध और निबंधकार hindi nibandh aur nibandhkar निबंध की परिभाषा निबंध एक साहित्यिक प्रारूप है जो लेखक को अपने विचारों, अनुभवी घटनाओं, या किसी विशेष विषय पर अपनी राय प्रस्तुत…

kathahindi1@gmail.com
error: Content is protected !!